Shri Mahakali Devi Ji Ki Aarti |English Lyrics
Shri Mahakali Devi Ji Ki Aarti is a devotional hymn that praises the fierce and protective energy of Goddess Mahakali. This Aarti is essential for devotees seeking blessings and strength.
Shri Mahakali Devi Ji Ki Aarti is a devotional hymn that praises the fierce and protective energy of Goddess Mahakali. This Aarti is essential for devotees seeking blessings and strength.
Vishwambhari Stuti is a revered prayer that praises Goddess Vishwambhari, embodying the nurturing and sustaining aspects of divinity. This hymn is essential for devotees seeking blessings and spiritual connection.
Ganpati Aarti Sukhkarta Dukhkarta is a devotional hymn that honors Lord Ganesha, the remover of obstacles and the giver of happiness. This Aarti is essential for devotees seeking blessings and spiritual guidance.
Jatatavigalajjala pravahapavitasthaleGaleavalambya lambitam bhujangatungamalikam |Damad damad damaddama ninadavadamarvayamChakara chandtandavam tanotu nah shivah shivam ||1|| Jata kata hasambhrama bhramanilimpanirjhariVilolavichivalarai virajamanamurdhani |Dhagadhagadhagajjva lalalata pattapavakeKishora chandrashekhare ratih pratikshanam mama ||2|| Dharadharendrana ndinivilasabandhubandhuraSphuradigantasantati pramodamanamanase |Krupakatakshadhorani nirudhadurdharapadiKvachidigambare manovinodametuvastuni ||3|| Jata bhujan gapingala sphuratphanamaniprabhaKadambakunkuma dravapralipta digvadhumukhe |Madandha sindhu rasphuratvagutariyamedureMano vinodamadbhutam bibhartu bhutabhartari ||4|| Sahasra lochana prabhritya sheshalekhashekharaPrasuna dhulidhorani vidhusaranghripithabhuh |Bhujangaraja malaya … Read more
brahmamurāri surārcita liṅgaṁnirmala bhāsita śōbhita liṅgam |janma jaduḥkha vināśaka liṅgaṁtatpraṇamāmi sadā śiva liṅgam || 1 || dēvamuni pravarārcita liṅgaṁkāmadahana karuṇākara liṅgam |rāvaṇadarpa vināśana liṅgaṁtatpraṇamāmi sadā śiva liṅgam || 2 || sarvasugandha sulēpita liṅgaṁbuddhivivardhana kāraṇa liṅgam |siddhasurāsura vandita liṅgaṁtatpraṇamāmi sadā śiva liṅgam || 3 || kanakamahāmaṇi bhūṣita liṅgaṁphaṇiparivēṣṭita śōbhita liṅgam |dakṣhasuyajña vināśana liṅgaṁtatpraṇamāmi sadā śiva liṅgam … Read more
aigiri nandini nandita medini viśva-vinodini nandanutegirivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute |bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛtejaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 1 ‖ suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharatetribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate |danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusutejaya jaya he mahiśhāsura-mardini ramyakapardini śailasute ‖ 2 ‖ ayi jagadamba madamba kadambavana-priyavāsini hāsarateśikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsaratejaya jaya he mahiśhāsura-mardini ramyakapardini … Read more
ōṃ gajānanāya namaḥōṃ gaṇādhyakṣāya namaḥōṃ vighārājāya namaḥōṃ vināyakāya namaḥōṃ dtvemāturāya namaḥōṃ dvimukhāya namaḥōṃ pramukhāya namaḥōṃ sumukhāya namaḥōṃ kṛtinē namaḥōṃ supradīpāya namaḥ || 10 || ōṃ sukhanidhayē namaḥōṃ surādhyakṣāya namaḥōṃ surārighāya namaḥōṃ mahāgaṇapatayē namaḥōṃ mānyāya namaḥōṃ mahākālāya namaḥōṃ mahābalāya namaḥōṃ hērambāya namaḥōṃ lambajaṭharāya namaḥōṃ hrasvagrīvāya namaḥ || 20 || ōṃ mahōdarāya namaḥōṃ madōtkaṭāya namaḥōṃ mahāvīrāya namaḥōṃ … Read more
Om Namah ShivayOm Namah Shivay Shiv Sama Rahe MujhmeAur Main Shunya Ho Raha Hoon Krodh Ko Lobh Ko, Main Bhasm Kar Raha Hoon Shiv Sama Rahe MujhmeAur Main Shunya Ho Raha Hoon Om Namah Shivay Brahm murari surarchit lingan nirmal bhashit shobhit linganjanamaj dukh vinaashak lingan tatpranmaami sadashiv lingan Teri Banai Duniya Mein, Koyi Tujh … Read more
Itani shakti hamen dena daataman ka vishwaas kamazor ho naaitani shakti hamen dena daataman ka vishwaas kamazor ho naa hum chalem nek raste pehumse bhuulakar bhee koyi bhool ho naaitani shakti hamen dena daataman ka vishwaas kamazor ho naa door agyaan ke hon andheretoo hamein gyaan kee roshni dedoor agyaan ke hon andheretoo hamein gyaan … Read more
Saurashtre Somanatham Cha Shrishaile Mallikarjunam |Ujjaiyinyam Mahakaalam Omkarama-Maleshwaram |1|| Paralyam Vaidyanatham Cha Dakinyam Bheemashankaram |Setubandhe Tu Ramesham Nagesham Darukavane |2|| Varanasyam Tu Vishvesham Tryambakam Gautamitate |Himalaye Tu Kedaram Gushmesham Cha Shivalaye |3|| Atani Jyotirlingani Sayam Pratah Pathennarah |Saptajanma Kritam Papam Smaranena Vinashyati |4||